A 206-5 Kulārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 206/5
Title: Kulārṇavatantra
Dimensions: 31 x 9 cm x 88 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/232
Remarks:
Reel No. A 206-5 Inventory No. 36680
Title Kulārṇavamahārahasya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 31.0 x 9.0 cm
Folios 88
Lines per Folio 7
Foliation figures in the lower middile right-hand margin on the verso
Scribe Saundaryahari Daivajña
Date of Copying SAM 810
Place of Deposit NAK
Accession No. 1/232
Manuscript Features
A folio appears in the very beginning which is the double exposure of the last folio (colophon).
Excerpts
Beginning
❖ oṃ namaḥ śrīgurave ||
guru (!) gaṇapatiṃ durggāṃ vaṭukaṃ śivam acyutaṃ |
brahmaṇaṃ girijāṃ lakṣmīṃ, vāṇīṃ vaṃde vibhūtaye ||
anādyāyākhilādyāya māyi(2)ne gatamāyine |
arūpāya sarūpāya, śivāya gurave mamaḥ (!) ||
parāprāsādamantrāya, saccidānandacetase |
agnivyomasvarūpāya, sāmbikāya na(3)mo stu te || || (fol. 1v1–3)
End
yaś corddhāmnāya mahātmyaṃ paṭhec chrīcakrasannidhau ||
bhaktyā paramayā devi yaḥ śṛṇoti sa kaulikaḥ ||
vratadānastapastīrthayajñadevārccanādiṣu (!) ||
tatphalaṃ ko(2)ṭiguṇitaṃ labhate nātra saṃśayaḥ ||
tatsaṃnidhau sannivaset nātra kāryyā vicāraṇāḥ || || (fol. 88r1–2)
Colophon
iti śrīkulārṇave mahārahasye tantrasarvvāgamottame sapādalakṣa(3)granthe paṃcamakhaṇḍe nāmavāsanādikathanaṃ nāma saptadaśamollāsaḥ || || samvat 810 phālguṇamāsya (!) kṛṣṇapakṣe, aṣṭamyāṃ tithau, ravivāre lekhi(4)ka,daivajñasaundaryyaharina (!) saṃpūrṇṇa (!) samāptaḥ || || ❁ || ❁ || || ❁ || || śubham astu sarvvadākāraṃ || (fol. 88r2–4)
Microfilm Details
Reel No. A 206/5
Date of Filming 14-11-1971
Exposures 91
Used Copy Kathmandu
Type of Film positive
Catalogued by
Date 21-03-2007
Bibliography