A 206-5 Kulārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 206/5
Title: Kulārṇavatantra
Dimensions: 31 x 9 cm x 88 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/232
Remarks:


Reel No. A 206-5 Inventory No. 36680

Title Kulārṇavamahārahasya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 9.0 cm

Folios 88

Lines per Folio 7

Foliation figures in the lower middile right-hand margin on the verso

Scribe Saundaryahari Daivajña

Date of Copying SAM 810

Place of Deposit NAK

Accession No. 1/232

Manuscript Features

A folio appears in the very beginning which is the double exposure of the last folio (colophon).

Excerpts

Beginning

❖ oṃ namaḥ śrīgurave ||

guru (!) gaṇapatiṃ durggāṃ vaṭukaṃ śivam acyutaṃ |

brahmaṇaṃ girijāṃ lakṣmīṃ, vāṇīṃ vaṃde vibhūtaye ||

anādyāyākhilādyāya māyi(2)ne gatamāyine |

arūpāya sarūpāya, śivāya gurave mamaḥ (!) ||

parāprāsādamantrāya, saccidānandacetase |

agnivyomasvarūpāya, sāmbikāya na(3)mo stu te ||     || (fol. 1v1–3)

End

yaś corddhāmnāya mahātmyaṃ paṭhec chrīcakrasannidhau ||

bhaktyā paramayā devi yaḥ śṛṇoti sa kaulikaḥ ||

vratadānastapastīrthayajñadevārccanādiṣu (!) ||

tatphalaṃ ko(2)ṭiguṇitaṃ labhate nātra saṃśayaḥ ||

tatsaṃnidhau sannivaset nātra kāryyā vicāraṇāḥ ||     || (fol. 88r1–2)

Colophon

iti śrīkulārṇave mahārahasye tantrasarvvāgamottame sapādalakṣa(3)granthe paṃcamakhaṇḍe nāmavāsanādikathanaṃ nāma saptadaśamollāsaḥ ||     || samvat 810 phālguṇamāsya (!) kṛṣṇapakṣe, aṣṭamyāṃ tithau, ravivāre lekhi(4)ka,daivajñasaundaryyaharina (!) saṃpūrṇṇa (!) samāptaḥ ||     || ❁ || ❁ ||     || ❁ ||      || śubham astu sarvvadākāraṃ || (fol. 88r2–4)

Microfilm Details

Reel No. A 206/5

Date of Filming 14-11-1971

Exposures 91

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 21-03-2007

Bibliography